Original

संबभूवुरनीकेषु बहवो भैरवस्वनाः ।वर्तमाने महाभीमे तस्मिन्वीरवरक्षये ॥ ४४ ॥

Segmented

संबभूवुः अनीकेषु बहवो भैरव-स्वनाः वर्तमाने महा-भीमे तस्मिन् वीर-वर-क्षये

Analysis

Word Lemma Parse
संबभूवुः सम्भू pos=v,p=3,n=p,l=lit
अनीकेषु अनीक pos=n,g=n,c=7,n=p
बहवो बहु pos=a,g=m,c=1,n=p
भैरव भैरव pos=a,comp=y
स्वनाः स्वन pos=n,g=m,c=1,n=p
वर्तमाने वृत् pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
भीमे भीम pos=a,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
वीर वीर pos=n,comp=y
वर वर pos=a,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s