Original

अन्ये तु विरथाः शूरा रथमन्यस्य संयुगे ।प्रार्थयाना निपतिताः संक्षुण्णा वरवारणैः ।अशोभन्त महाराज पुष्पिता इव किंशुकाः ॥ ४३ ॥

Segmented

अन्ये तु विरथाः शूरा रथम् अन्यस्य संयुगे प्रार्थयाना निपतिताः संक्षुण्णा वर-वारणैः अशोभन्त महा-राज पुष्पिता इव किंशुकाः

Analysis

Word Lemma Parse
अन्ये अन्य pos=n,g=m,c=1,n=p
तु तु pos=i
विरथाः विरथ pos=a,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
रथम् रथ pos=n,g=m,c=2,n=s
अन्यस्य अन्य pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
प्रार्थयाना प्रार्थय् pos=va,g=m,c=1,n=p,f=part
निपतिताः निपत् pos=va,g=m,c=1,n=p,f=part
संक्षुण्णा संक्षुद् pos=va,g=m,c=1,n=p,f=part
वर वर pos=a,comp=y
वारणैः वारण pos=n,g=m,c=3,n=p
अशोभन्त शुभ् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पुष्पिता पुष्पित pos=a,g=m,c=1,n=p
इव इव pos=i
किंशुकाः किंशुक pos=n,g=m,c=1,n=p