Original

अपरे क्लिश्यमानास्तु व्रणार्ताः शरपीडिताः ।निष्कूजाः समपद्यन्त दृढसत्त्वा महाबलाः ॥ ४२ ॥

Segmented

अपरे क्लिः तु व्रण-आर्ताः शर-पीडिताः निष्कूजाः समपद्यन्त दृढ-सत्त्वाः महा-बलाः

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
क्लिः क्लिश् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
व्रण व्रण pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
शर शर pos=n,comp=y
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part
निष्कूजाः निष्कूज pos=a,g=m,c=1,n=p
समपद्यन्त सम्पद् pos=v,p=3,n=p,l=lan
दृढ दृढ pos=a,comp=y
सत्त्वाः सत्त्व pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p