Original

निर्दश्य दशनैश्चापि क्रोधात्स्वदशनच्छदान् ।भ्रुकुटीकुटिलैर्वक्त्रैः प्रेक्षन्ते च परस्परम् ॥ ४१ ॥

Segmented

निर्दश्य दशनैः च अपि क्रोधात् स्व-दशनच्छदान् भ्रुकुटी-कुटिलैः वक्त्रैः प्रेक्षन्ते च परस्परम्

Analysis

Word Lemma Parse
निर्दश्य निर्दंश् pos=vi
दशनैः दशन pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
स्व स्व pos=a,comp=y
दशनच्छदान् दशनच्छद pos=n,g=m,c=2,n=p
भ्रुकुटी भ्रुकुटि pos=n,comp=y
कुटिलैः कुटिल pos=a,g=n,c=3,n=p
वक्त्रैः वक्त्र pos=n,g=n,c=3,n=p
प्रेक्षन्ते प्रेक्ष् pos=v,p=3,n=p,l=lat
pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s