Original

अपरे क्षत्रियाः शूराः कृतवैराः परस्परम् ।नैव शस्त्रं विमुञ्चन्ति नैव क्रन्दन्ति मारिष ।तर्जयन्ति च संहृष्टास्तत्र तत्र परस्परम् ॥ ४० ॥

Segmented

अपरे क्षत्रियाः शूराः कृत-वैराः परस्परम् न एव शस्त्रम् विमुञ्चन्ति न एव क्रन्दन्ति मारिष तर्जयन्ति च संहृष्टाः तत्र तत्र परस्परम्

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
कृत कृ pos=va,comp=y,f=part
वैराः वैर pos=n,g=m,c=1,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
विमुञ्चन्ति विमुच् pos=v,p=3,n=p,l=lat
pos=i
एव एव pos=i
क्रन्दन्ति क्रन्द् pos=v,p=3,n=p,l=lat
मारिष मारिष pos=n,g=m,c=8,n=s
तर्जयन्ति तर्जय् pos=v,p=3,n=p,l=lat
pos=i
संहृष्टाः संहृष् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
तत्र तत्र pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s