Original

रथानीकं नरव्याघ्राः केचिदभ्यपतन्रथैः ।अभज्यन्त युगैरेव युगानि भरतर्षभ ॥ ४ ॥

Segmented

रथ-अनीकम् नर-व्याघ्राः केचिद् अभ्यपतन् रथैः अभज्यन्त युगैः एव युगानि भरत-ऋषभ

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
नर नर pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अभ्यपतन् अभिपत् pos=v,p=3,n=p,l=lan
रथैः रथ pos=n,g=m,c=3,n=p
अभज्यन्त भञ्ज् pos=v,p=3,n=p,l=lan
युगैः युग pos=n,g=n,c=3,n=p
एव एव pos=i
युगानि युग pos=n,g=n,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s