Original

रुधिरौघपरिक्लिन्नाः क्लिश्यमानाश्च भारत ।व्यनिन्दन्भृशमात्मानं तव पुत्रांश्च संगतान् ॥ ३९ ॥

Segmented

रुधिर-ओघ-परिक्लिन्नाः क्लिः च भारत व्यनिन्दन् भृशम् आत्मानम् तव पुत्रान् च संगतान्

Analysis

Word Lemma Parse
रुधिर रुधिर pos=n,comp=y
ओघ ओघ pos=n,comp=y
परिक्लिन्नाः परिक्लिद् pos=va,g=m,c=1,n=p,f=part
क्लिः क्लिश् pos=va,g=m,c=1,n=p,f=part
pos=i
भारत भारत pos=n,g=m,c=8,n=s
व्यनिन्दन् विनिन्द् pos=v,p=3,n=p,l=lan
भृशम् भृशम् pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
pos=i
संगतान् संगम् pos=va,g=m,c=2,n=p,f=part