Original

विकीर्णान्त्राः सुबहवो भग्नसक्थाश्च भारत ।बाहुभिः सुभुजाच्छिन्नैः पार्श्वेषु च विदारिताः ।क्रन्दन्तः समदृश्यन्त तृषिता जीवितेप्सवः ॥ ३७ ॥

Segmented

विकीर्ण-अन्त्राः सु बहवः भग्न-सक्थाः च भारत बाहुभिः सु भुज-आच्छिन्नैः पार्श्वेषु च विदारिताः क्रन्दन्तः समदृश्यन्त तृषिता जीवित-ईप्सवः

Analysis

Word Lemma Parse
विकीर्ण विकृ pos=va,comp=y,f=part
अन्त्राः अन्त्र pos=n,g=m,c=1,n=p
सु सु pos=i
बहवः बहु pos=a,g=m,c=1,n=p
भग्न भञ्ज् pos=va,comp=y,f=part
सक्थाः सक्थ pos=n,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
बाहुभिः बाहु pos=n,g=m,c=3,n=p
सु सु pos=i
भुज भुज pos=n,comp=y
आच्छिन्नैः आच्छिद् pos=va,g=m,c=3,n=p,f=part
पार्श्वेषु पार्श्व pos=n,g=n,c=7,n=p
pos=i
विदारिताः विदारय् pos=va,g=m,c=1,n=p,f=part
क्रन्दन्तः क्रन्द् pos=va,g=m,c=1,n=p,f=part
समदृश्यन्त संदृश् pos=v,p=3,n=p,l=lan
तृषिता तृषित pos=a,g=m,c=1,n=p
जीवित जीवित pos=n,comp=y
ईप्सवः ईप्सु pos=a,g=m,c=1,n=p