Original

पुत्रानन्ये पितॄनन्ये भ्रातॄंश्च सह बान्धवैः ।मातुलान्भागिनेयांश्च परानपि च संयुगे ॥ ३६ ॥

Segmented

पुत्रान् अन्ये पितॄन् अन्ये भ्रातॄन् च सह बान्धवैः मातुलान् भागिनेयान् च परान् अपि च संयुगे

Analysis

Word Lemma Parse
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
pos=i
सह सह pos=i
बान्धवैः बान्धव pos=n,g=m,c=3,n=p
मातुलान् मातुल pos=n,g=m,c=2,n=p
भागिनेयान् भागिनेय pos=n,g=m,c=2,n=p
pos=i
परान् पर pos=n,g=m,c=2,n=p
अपि अपि pos=i
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s