Original

रथनेमिनिकृत्ताश्च निकृत्ता निशितैः शरैः ।विक्रोशन्ति नरा राजंस्तत्र तत्र स्म बान्धवान् ॥ ३५ ॥

Segmented

रथ-नेमि-निकृत्ताः च निकृत्ता निशितैः शरैः विक्रोशन्ति नरा राजन् तत्र तत्र स्म बान्धवान्

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
नेमि नेमि pos=n,comp=y
निकृत्ताः निकृत् pos=va,g=m,c=1,n=p,f=part
pos=i
निकृत्ता निकृत् pos=va,g=m,c=1,n=p,f=part
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
विक्रोशन्ति विक्रुश् pos=v,p=3,n=p,l=lat
नरा नर pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
स्म स्म pos=i
बान्धवान् बान्धव pos=n,g=m,c=2,n=p