Original

शक्तिभिर्दारिताः केचित्संछिन्नाश्च परश्वधैः ।हस्तिभिर्मृदिताः केचित्क्षुण्णाश्चान्ये तुरंगमैः ॥ ३४ ॥

Segmented

शक्तिभिः दारिताः केचित् संछिन्नाः च परश्वधैः हस्तिभिः मृदिताः केचित् क्षुण्णाः च अन्ये तुरंगमैः

Analysis

Word Lemma Parse
शक्तिभिः शक्ति pos=n,g=f,c=3,n=p
दारिताः दारय् pos=va,g=m,c=1,n=p,f=part
केचित् कश्चित् pos=n,g=m,c=1,n=p
संछिन्नाः संछिद् pos=va,g=m,c=1,n=p,f=part
pos=i
परश्वधैः परश्वध pos=n,g=m,c=3,n=p
हस्तिभिः हस्तिन् pos=n,g=m,c=3,n=p
मृदिताः मृद् pos=va,g=m,c=1,n=p,f=part
केचित् कश्चित् pos=n,g=m,c=1,n=p
क्षुण्णाः क्षुद् pos=va,g=m,c=1,n=p,f=part
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
तुरंगमैः तुरंगम pos=n,g=m,c=3,n=p