Original

अभिप्लुतमभिक्रुद्धमेकपार्श्वावदारितम् ।विदर्शयन्तः संपेतुः खड्गचर्मपरश्वधैः ॥ ३३ ॥

Segmented

अभिप्लुतम् अभिक्रुद्धम् एक-पार्श्व-अवदारितम् विदर्शयन्तः संपेतुः खड्ग-चर्म-परश्वधैः

Analysis

Word Lemma Parse
अभिप्लुतम् अभिप्लु pos=va,g=m,c=2,n=s,f=part
अभिक्रुद्धम् अभिक्रुध् pos=va,g=m,c=2,n=s,f=part
एक एक pos=n,comp=y
पार्श्व पार्श्व pos=n,comp=y
अवदारितम् अवदारय् pos=va,g=m,c=2,n=s,f=part
विदर्शयन्तः विदर्शय् pos=va,g=m,c=1,n=p,f=part
संपेतुः सम्पत् pos=v,p=3,n=p,l=lit
खड्ग खड्ग pos=n,comp=y
चर्म चर्मन् pos=n,comp=y
परश्वधैः परश्वध pos=n,g=m,c=3,n=p