Original

द्वीपिचर्मावनद्धैश्च व्याघ्रचर्मशयैरपि ।विकोशैर्विमलैः खड्गैरभिजघ्नुः परान्रणे ॥ ३२ ॥

Segmented

द्वीपि-चर्म-अवनद्धैः च व्याघ्र-चर्म-शयैः अपि विकोशैः विमलैः खड्गैः अभिजघ्नुः परान् रणे

Analysis

Word Lemma Parse
द्वीपि द्वीपिन् pos=n,comp=y
चर्म चर्मन् pos=n,comp=y
अवनद्धैः अवनह् pos=va,g=m,c=3,n=p,f=part
pos=i
व्याघ्र व्याघ्र pos=n,comp=y
चर्म चर्मन् pos=n,comp=y
शयैः शय pos=a,g=m,c=3,n=p
अपि अपि pos=i
विकोशैः विकोश pos=a,g=m,c=3,n=p
विमलैः विमल pos=a,g=m,c=3,n=p
खड्गैः खड्ग pos=n,g=m,c=3,n=p
अभिजघ्नुः अभिहन् pos=v,p=3,n=p,l=lit
परान् पर pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s