Original

आशुगा विमलास्तीक्ष्णाः संपेतुर्भुजगोपमाः ।नराश्वकायान्निर्भिद्य लौहानि कवचानि च ॥ ३० ॥

Segmented

आशुगा विमलाः तीक्ष्णाः संपेतुः भुजग-उपमाः नर-अश्व-कायान् निर्भिद्य लौहानि कवचानि च

Analysis

Word Lemma Parse
आशुगा आशुग pos=n,g=m,c=1,n=p
विमलाः विमल pos=a,g=m,c=1,n=p
तीक्ष्णाः तीक्ष्ण pos=a,g=m,c=1,n=p
संपेतुः सम्पत् pos=v,p=3,n=p,l=lit
भुजग भुजग pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
नर नर pos=n,comp=y
अश्व अश्व pos=n,comp=y
कायान् काय pos=n,g=m,c=2,n=p
निर्भिद्य निर्भिद् pos=vi
लौहानि लौह pos=a,g=n,c=2,n=p
कवचानि कवच pos=n,g=n,c=2,n=p
pos=i