Original

मातुलं न च स्वस्रीयो न सखायं सखा तथा ।आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिः सह ॥ ३ ॥

Segmented

मातुलम् न च स्वस्रीयो न सखायम् सखा तथा आविष्टा इव युध्यन्ते पाण्डवाः कुरुभिः सह

Analysis

Word Lemma Parse
मातुलम् मातुल pos=n,g=m,c=2,n=s
pos=i
pos=i
स्वस्रीयो स्वस्रीय pos=n,g=m,c=1,n=s
pos=i
सखायम् सखि pos=n,g=,c=2,n=s
सखा सखि pos=n,g=,c=1,n=s
तथा तथा pos=i
आविष्टा आविश् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
युध्यन्ते युध् pos=v,p=3,n=p,l=lat
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
कुरुभिः कुरु pos=n,g=m,c=3,n=p
सह सह pos=i