Original

केचिदाक्षिप्य करिणः साश्वानपि रथान्करैः ।विकर्षन्तो दिशः सर्वाः समीयुः सर्वशब्दगाः ॥ २९ ॥

Segmented

केचिद् आक्षिप्य करिणः स अश्वान् अपि रथान् करैः विकर्षन्तो दिशः सर्वाः समीयुः सर्व-शब्द-गाः

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
आक्षिप्य आक्षिप् pos=vi
करिणः करिन् pos=n,g=m,c=1,n=p
pos=i
अश्वान् अश्व pos=n,g=m,c=2,n=p
अपि अपि pos=i
रथान् रथ pos=n,g=m,c=2,n=p
करैः कर pos=n,g=m,c=3,n=p
विकर्षन्तो विकृष् pos=va,g=m,c=1,n=p,f=part
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
समीयुः समि pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
शब्द शब्द pos=n,comp=y
गाः pos=a,g=m,c=1,n=p