Original

पुंस्त्वादभिमदत्वाच्च केचिदत्र महागजाः ।साश्वारोहान्हयाञ्जघ्नुः करैः सचरणैस्तथा ॥ २८ ॥

Segmented

पुंस्त्वाद् अभिमद-त्वात् च केचिद् अत्र महा-गजाः स अश्व-आरोहान् हयाञ् जघ्नुः करैः स चरणैः तथा

Analysis

Word Lemma Parse
पुंस्त्वाद् पुंस्त्व pos=n,g=n,c=5,n=s
अभिमद अभिमद pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
pos=i
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अत्र अत्र pos=i
महा महत् pos=a,comp=y
गजाः गज pos=n,g=m,c=1,n=p
pos=i
अश्व अश्व pos=n,comp=y
आरोहान् आरोह pos=n,g=m,c=2,n=p
हयाञ् हय pos=n,g=m,c=2,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
करैः कर pos=n,g=m,c=3,n=p
pos=i
चरणैः चरण pos=n,g=m,c=3,n=p
तथा तथा pos=i