Original

साश्वारोहान्विषाणाग्रैरुत्क्षिप्य तुरगान्द्विपाः ।रथौघानवमृद्नन्तः सध्वजान्परिचक्रमुः ॥ २७ ॥

Segmented

स अश्व-आरोहान् विषाण-अग्रैः उत्क्षिप्य तुरगान् द्विपाः रथ-ओघान् अवमृद्नन्तः स ध्वजान् परिचक्रमुः

Analysis

Word Lemma Parse
pos=i
अश्व अश्व pos=n,comp=y
आरोहान् आरोह pos=n,g=m,c=2,n=p
विषाण विषाण pos=n,comp=y
अग्रैः अग्र pos=n,g=n,c=3,n=p
उत्क्षिप्य उत्क्षिप् pos=vi
तुरगान् तुरग pos=n,g=m,c=2,n=p
द्विपाः द्विप pos=n,g=m,c=1,n=p
रथ रथ pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
अवमृद्नन्तः अवमृद् pos=va,g=m,c=1,n=p,f=part
pos=i
ध्वजान् ध्वज pos=n,g=m,c=2,n=p
परिचक्रमुः परिक्रम् pos=v,p=3,n=p,l=lit