Original

साश्वारोहान्हयान्केचिदुन्मथ्य वरवारणाः ।सहसा चिक्षिपुस्तत्र संकुले भैरवे सति ॥ २६ ॥

Segmented

स अश्व-आरोहान् हयान् केचिद् उन्मथ्य वर-वारणाः सहसा चिक्षिपुः तत्र संकुले भैरवे सति

Analysis

Word Lemma Parse
pos=i
अश्व अश्व pos=n,comp=y
आरोहान् आरोह pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
उन्मथ्य उन्मथ् pos=vi
वर वर pos=a,comp=y
वारणाः वारण pos=n,g=m,c=1,n=p
सहसा सहसा pos=i
चिक्षिपुः क्षिप् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
संकुले संकुल pos=n,g=n,c=7,n=s
भैरवे भैरव pos=a,g=n,c=7,n=s
सति अस् pos=va,g=n,c=7,n=s,f=part