Original

पाट्यमानेषु कुम्भेषु पार्श्वेष्वपि च वारणाः ।प्रासैर्विनिहताः केचिद्विनेदुः परमातुराः ॥ २५ ॥

Segmented

पाट्यमानेषु कुम्भेषु पार्श्वेषु अपि च वारणाः प्रासैः विनिहताः केचिद् विनेदुः परम-आतुराः

Analysis

Word Lemma Parse
पाट्यमानेषु पाटय् pos=va,g=m,c=7,n=p,f=part
कुम्भेषु कुम्भ pos=n,g=m,c=7,n=p
पार्श्वेषु पार्श्व pos=n,g=m,c=7,n=p
अपि अपि pos=i
pos=i
वारणाः वारण pos=n,g=m,c=1,n=p
प्रासैः प्रास pos=n,g=m,c=3,n=p
विनिहताः विनिहन् pos=va,g=m,c=1,n=p,f=part
केचिद् कश्चित् pos=n,g=m,c=1,n=p
विनेदुः विनद् pos=v,p=3,n=p,l=lit
परम परम pos=a,comp=y
आतुराः आतुर pos=a,g=m,c=1,n=p