Original

नगमेघप्रतीकाशाश्चाक्षिप्य तुरगान्गजाः ।पादैरेवावमृद्नन्त मत्ताः कनकभूषणाः ॥ २४ ॥

Segmented

नग-मेघ-प्रतीकाशाः च आक्षिप्य तुरगान् गजाः पादैः एव अवमृद्नन्त मत्ताः कनक-भूषणाः

Analysis

Word Lemma Parse
नग नग pos=n,comp=y
मेघ मेघ pos=n,comp=y
प्रतीकाशाः प्रतीकाश pos=n,g=m,c=1,n=p
pos=i
आक्षिप्य आक्षिप् pos=vi
तुरगान् तुरग pos=n,g=m,c=2,n=p
गजाः गज pos=n,g=m,c=1,n=p
पादैः पाद pos=n,g=m,c=3,n=p
एव एव pos=i
अवमृद्नन्त अवमृद् pos=v,p=3,n=p,l=lan
मत्ताः मद् pos=va,g=m,c=1,n=p,f=part
कनक कनक pos=n,comp=y
भूषणाः भूषण pos=n,g=m,c=1,n=p