Original

बहूनपि हयारोहान्भल्लैः संनतपर्वभिः ।रथी जघान संप्राप्य बाणगोचरमागतान् ॥ २३ ॥

Segmented

बहून् अपि हय-आरोहान् भल्लैः संनत-पर्वभिः रथी जघान सम्प्राप्य बाण-गोचरम् आगतान्

Analysis

Word Lemma Parse
बहून् बहु pos=a,g=m,c=2,n=p
अपि अपि pos=i
हय हय pos=n,comp=y
आरोहान् आरोह pos=n,g=m,c=2,n=p
भल्लैः भल्ल pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
रथी रथिन् pos=n,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
सम्प्राप्य सम्प्राप् pos=vi
बाण बाण pos=n,comp=y
गोचरम् गोचर pos=n,g=m,c=2,n=s
आगतान् आगम् pos=va,g=m,c=2,n=p,f=part