Original

अश्वैरग्र्यजवैः केचिदाप्लुत्य महतो रथान् ।शिरांस्याददिरे वीरा रथिनामश्वसादिनः ॥ २२ ॥

Segmented

अश्वैः अग्र्य-जवैः केचिद् आप्लुत्य महतो रथान् शिरांसि आददिरे वीरा रथिनाम् अश्व-सादिनः

Analysis

Word Lemma Parse
अश्वैः अश्व pos=n,g=m,c=3,n=p
अग्र्य अग्र्य pos=a,comp=y
जवैः जव pos=n,g=m,c=3,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
आप्लुत्य आप्लु pos=vi
महतो महत् pos=a,g=m,c=2,n=p
रथान् रथ pos=n,g=m,c=2,n=p
शिरांसि शिरस् pos=n,g=n,c=2,n=p
आददिरे आदा pos=v,p=3,n=p,l=lit
वीरा वीर pos=n,g=m,c=1,n=p
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
अश्व अश्व pos=n,comp=y
सादिनः सादिन् pos=n,g=m,c=1,n=p