Original

तैर्विमुक्ता महाप्रासा जाम्बूनदविभूषणाः ।आशुगा विमलास्तीक्ष्णाः संपेतुर्भुजगोपमाः ॥ २१ ॥

Segmented

तैः विमुक्ता महा-प्रासाः जाम्बूनद-विभूषणाः आशुगा विमलाः तीक्ष्णाः संपेतुः भुजग-उपमाः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
विमुक्ता विमुच् pos=va,g=m,c=1,n=p,f=part
महा महत् pos=a,comp=y
प्रासाः प्रास pos=n,g=m,c=1,n=p
जाम्बूनद जाम्बूनद pos=n,comp=y
विभूषणाः विभूषण pos=n,g=m,c=1,n=p
आशुगा आशुग pos=n,g=m,c=1,n=p
विमलाः विमल pos=a,g=m,c=1,n=p
तीक्ष्णाः तीक्ष्ण pos=a,g=m,c=1,n=p
संपेतुः सम्पत् pos=v,p=3,n=p,l=lit
भुजग भुजग pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p