Original

हयैरपि हयारोहाश्चामरापीडधारिभिः ।हंसैरिव महावेगैरन्योन्यमभिदुद्रुवुः ॥ २० ॥

Segmented

हयैः अपि हय-आरोहाः चामर-आपीड-धारिन् हंसैः इव महा-वेगैः अन्योन्यम् अभिदुद्रुवुः

Analysis

Word Lemma Parse
हयैः हय pos=n,g=m,c=3,n=p
अपि अपि pos=i
हय हय pos=n,comp=y
आरोहाः आरोह pos=n,g=m,c=1,n=p
चामर चामर pos=n,comp=y
आपीड आपीड pos=n,comp=y
धारिन् धारिन् pos=a,g=m,c=3,n=p
हंसैः हंस pos=n,g=m,c=3,n=p
इव इव pos=i
महा महत् pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिदुद्रुवुः अभिद्रु pos=v,p=3,n=p,l=lit