Original

न पुत्रः पितरं जज्ञे न पिता पुत्रमौरसम् ।न भ्राता भ्रातरं तत्र स्वस्रीयं न च मातुलः ॥ २ ॥

Segmented

न पुत्रः पितरम् जज्ञे न पिता पुत्रम् औरसम् न भ्राता भ्रातरम् तत्र स्वस्रीयम् न च मातुलः

Analysis

Word Lemma Parse
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
जज्ञे ज्ञा pos=v,p=3,n=s,l=lit
pos=i
पिता पितृ pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
औरसम् औरस pos=n,g=m,c=2,n=s
pos=i
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
स्वस्रीयम् स्वस्रीय pos=n,g=m,c=2,n=s
pos=i
pos=i
मातुलः मातुल pos=n,g=m,c=1,n=s