Original

तत्र तत्र नरौघाणां क्रोशतामितरेतरम् ।शुश्रुवुर्दारुणा वाचः प्रेतानामिव भारत ॥ १९ ॥

Segmented

तत्र तत्र नर-ओघानाम् क्रोशताम् इतरेतरम् शुश्रुवुः दारुणा वाचः प्रेतानाम् इव भारत

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तत्र तत्र pos=i
नर नर pos=n,comp=y
ओघानाम् ओघ pos=n,g=m,c=6,n=p
क्रोशताम् क्रुश् pos=va,g=m,c=6,n=p,f=part
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s
शुश्रुवुः श्रु pos=v,p=3,n=p,l=lit
दारुणा दारुण pos=a,g=f,c=1,n=p
वाचः वाच् pos=n,g=f,c=1,n=p
प्रेतानाम् प्रेत pos=n,g=m,c=6,n=p
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s