Original

गदामुसलरुग्णानां भिन्नानां च वरासिभिः ।दन्तिदन्तावभिन्नानां मृदितानां च दन्तिभिः ॥ १८ ॥

Segmented

गदा-मुसल-रुग्णानाम् भिन्नानाम् च वर-असि दन्तिन्-दन्त-अवभिन्नानाम् मृदितानाम् च दन्तिभिः

Analysis

Word Lemma Parse
गदा गदा pos=n,comp=y
मुसल मुसल pos=n,comp=y
रुग्णानाम् रुज् pos=va,g=m,c=6,n=p,f=part
भिन्नानाम् भिद् pos=va,g=m,c=6,n=p,f=part
pos=i
वर वर pos=a,comp=y
असि असि pos=n,g=m,c=3,n=p
दन्तिन् दन्तिन् pos=n,comp=y
दन्त दन्त pos=n,comp=y
अवभिन्नानाम् अवभिद् pos=va,g=m,c=6,n=p,f=part
मृदितानाम् मृद् pos=va,g=m,c=6,n=p,f=part
pos=i
दन्तिभिः दन्तिन् pos=n,g=m,c=3,n=p