Original

अवक्षिप्तावधूतानामसीनां वीरबाहुभिः ।संजज्ञे तुमुलः शब्दः पततां परमर्मसु ॥ १७ ॥

Segmented

अवक्षिप्-अवधूतानाम् असीनाम् वीर-बाहुभिः संजज्ञे तुमुलः शब्दः पतताम् पर-मर्मसु

Analysis

Word Lemma Parse
अवक्षिप् अवक्षिप् pos=va,comp=y,f=part
अवधूतानाम् अवधू pos=va,g=m,c=6,n=p,f=part
असीनाम् असि pos=n,g=m,c=6,n=p
वीर वीर pos=n,comp=y
बाहुभिः बाहु pos=n,g=m,c=3,n=p
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
तुमुलः तुमुल pos=a,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
पतताम् पत् pos=va,g=m,c=6,n=p,f=part
पर पर pos=n,comp=y
मर्मसु मर्मन् pos=n,g=n,c=7,n=p