Original

राजमानाश्च निस्त्रिंशाः संसिक्ता नरशोणितैः ।प्रत्यदृश्यन्त शूराणामन्योन्यमभिधावताम् ॥ १६ ॥

Segmented

राज् च निस्त्रिंशाः संसिक्ता नर-शोणितैः प्रत्यदृश्यन्त शूराणाम् अन्योन्यम् अभिधावताम्

Analysis

Word Lemma Parse
राज् राज् pos=va,g=m,c=1,n=p,f=part
pos=i
निस्त्रिंशाः निस्त्रिंश pos=a,g=m,c=1,n=p
संसिक्ता संसिच् pos=va,g=m,c=1,n=p,f=part
नर नर pos=n,comp=y
शोणितैः शोणित pos=n,g=n,c=3,n=p
प्रत्यदृश्यन्त प्रतिदृश् pos=v,p=3,n=p,l=lan
शूराणाम् शूर pos=n,g=m,c=6,n=p
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिधावताम् अभिधाव् pos=va,g=m,c=6,n=p,f=part