Original

प्रगृहीतैः सुसंरब्धा धावमानास्ततस्ततः ।व्यदृश्यन्त महाराज परस्परजिघांसवः ॥ १५ ॥

Segmented

प्रगृहीतैः सु संरब्धाः धावन्तः ततस् ततस् व्यदृश्यन्त महा-राज परस्पर-जिघांसवः

Analysis

Word Lemma Parse
प्रगृहीतैः प्रग्रह् pos=va,g=m,c=3,n=p,f=part
सु सु pos=i
संरब्धाः संरभ् pos=va,g=m,c=1,n=p,f=part
धावन्तः धाव् pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i
व्यदृश्यन्त विदृश् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
परस्पर परस्पर pos=n,comp=y
जिघांसवः जिघांसु pos=a,g=m,c=1,n=p