Original

गजानां पादरक्षास्तु व्यूढोरस्काः प्रहारिणः ।ऋष्टिभिश्च धनुर्भिश्च विमलैश्च परश्वधैः ॥ १३ ॥

Segmented

गजानाम् पादरक्षाः तु व्यूढ-उरस्काः प्रहारिणः ऋष्टिभिः च धनुर्भिः च विमलैः च परश्वधैः

Analysis

Word Lemma Parse
गजानाम् गज pos=n,g=m,c=6,n=p
पादरक्षाः पादरक्ष pos=n,g=m,c=1,n=p
तु तु pos=i
व्यूढ व्यूह् pos=va,comp=y,f=part
उरस्काः उरस्क pos=n,g=m,c=1,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p
ऋष्टिभिः ऋष्टि pos=n,g=f,c=3,n=p
pos=i
धनुर्भिः धनुस् pos=n,g=n,c=3,n=p
pos=i
विमलैः विमल pos=a,g=m,c=3,n=p
pos=i
परश्वधैः परश्वध pos=n,g=m,c=3,n=p