Original

विनेदुर्भिन्नमर्माणो निपेतुश्च गतासवः ।प्राद्रवन्त दिशः केचिन्नदन्तो भैरवान्रवान् ॥ १२ ॥

Segmented

विनेदुः भिन्न-मर्मन् निपेतुः च गतासवः प्राद्रवन्त दिशः केचिन् नदन्तो भैरवान् रवान्

Analysis

Word Lemma Parse
विनेदुः विनद् pos=v,p=3,n=p,l=lit
भिन्न भिद् pos=va,comp=y,f=part
मर्मन् मर्मन् pos=n,g=m,c=1,n=p
निपेतुः निपत् pos=v,p=3,n=p,l=lit
pos=i
गतासवः गतासु pos=a,g=m,c=1,n=p
प्राद्रवन्त प्रद्रु pos=v,p=3,n=p,l=lan
दिशः दिश् pos=n,g=f,c=2,n=p
केचिन् कश्चित् pos=n,g=m,c=1,n=p
नदन्तो नद् pos=va,g=m,c=1,n=p,f=part
भैरवान् भैरव pos=a,g=m,c=2,n=p
रवान् रव pos=n,g=m,c=2,n=p