Original

सम्यक्प्रणीता नागाश्च प्रभिन्नकरटामुखाः ।ऋष्टितोमरनाराचैर्निर्विद्धा वरवारणाः ॥ ११ ॥

Segmented

सम्यक् प्रणीता नागाः च प्रभिद्-करटामुखाः ऋष्टि-तोमर-नाराचैः निर्विद्धा वर-वारणाः

Analysis

Word Lemma Parse
सम्यक् सम्यक् pos=i
प्रणीता प्रणी pos=va,g=m,c=1,n=p,f=part
नागाः नाग pos=n,g=m,c=1,n=p
pos=i
प्रभिद् प्रभिद् pos=va,comp=y,f=part
करटामुखाः करटामुख pos=n,g=m,c=1,n=p
ऋष्टि ऋष्टि pos=n,comp=y
तोमर तोमर pos=n,comp=y
नाराचैः नाराच pos=n,g=m,c=3,n=p
निर्विद्धा निर्व्यध् pos=va,g=m,c=1,n=p,f=part
वर वर pos=a,comp=y
वारणाः वारण pos=n,g=m,c=1,n=p