Original

प्रभिन्नैरपि संसक्ताः केचित्तत्र महागजाः ।क्रौञ्चवन्निनदं मुक्त्वा प्राद्रवन्त ततस्ततः ॥ १० ॥

Segmented

प्रभिन्नैः अपि संसक्ताः केचित् तत्र महा-गजाः क्रौञ्च-वत् निनदम् मुक्त्वा प्राद्रवन्त ततस् ततस्

Analysis

Word Lemma Parse
प्रभिन्नैः प्रभिद् pos=va,g=m,c=3,n=p,f=part
अपि अपि pos=i
संसक्ताः संसञ्ज् pos=va,g=m,c=1,n=p,f=part
केचित् कश्चित् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
महा महत् pos=a,comp=y
गजाः गज pos=n,g=m,c=1,n=p
क्रौञ्च क्रौञ्च pos=n,comp=y
वत् वत् pos=i
निनदम् निनद pos=n,g=m,c=2,n=s
मुक्त्वा मुच् pos=vi
प्राद्रवन्त प्रद्रु pos=v,p=3,n=p,l=lan
ततस् ततस् pos=i
ततस् ततस् pos=i