Original

संजय उवाच ।राजञ्शतसहस्राणि तत्र तत्र तदा तदा ।निर्मर्यादं प्रयुद्धानि तत्ते वक्ष्यामि भारत ॥ १ ॥

Segmented

संजय उवाच राजञ् शत-सहस्राणि तत्र तत्र तदा तदा निर्मर्यादम् प्रयुद्धानि तत् ते वक्ष्यामि भारत

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राजञ् राजन् pos=n,g=m,c=8,n=s
शत शत pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
तत्र तत्र pos=i
तत्र तत्र pos=i
तदा तदा pos=i
तदा तदा pos=i
निर्मर्यादम् निर्मर्याद pos=a,g=n,c=2,n=s
प्रयुद्धानि प्रयुद्ध pos=n,g=n,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
भारत भारत pos=n,g=m,c=8,n=s