Original

ततो दन्तिसहस्राणि रथानां चापि मारिष ।अश्वौघाः पुरुषौघाश्च विपरीतं समाययुः ॥ ८२ ॥

Segmented

ततो दन्तिन्-सहस्राणि रथानाम् च अपि मारिष अश्व-ओघाः पुरुष-ओघाः च विपरीतम् समाययुः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दन्तिन् दन्तिन् pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
रथानाम् रथ pos=n,g=m,c=6,n=p
pos=i
अपि अपि pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
अश्व अश्व pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
pos=i
विपरीतम् विपरीत pos=a,g=m,c=2,n=s
समाययुः समाया pos=v,p=3,n=p,l=lit