Original

तत्र देवर्षयः सिद्धाश्चारणाश्च समागताः ।प्रैक्षन्त तद्रणं घोरं देवासुररणोपमम् ॥ ८१ ॥

Segmented

तत्र देव-ऋषयः सिद्धाः चारणाः च समागताः प्रैक्षन्त तद्-रणम् घोरम् देव-असुर-रण-उपमम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
देव देव pos=n,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
चारणाः चारण pos=n,g=m,c=1,n=p
pos=i
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
प्रैक्षन्त प्रेक्ष् pos=v,p=3,n=p,l=lan
तद् तद् pos=n,comp=y
रणम् रण pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
रण रण pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s