Original

स्वयं शांतनवो राजन्नभ्यधावद्धनंजयम् ।प्रगृह्य कार्मुकं घोरं कालदण्डोपमं रणे ॥ ८ ॥

Segmented

स्वयम् शांतनवो राजन्न् अभ्यधावद् धनंजयम् प्रगृह्य कार्मुकम् घोरम् काल-दण्ड-उपमम् रणे

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
शांतनवो शांतनव pos=n,g=m,c=1,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अभ्यधावद् अभिधाव् pos=v,p=3,n=s,l=lan
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
प्रगृह्य प्रग्रह् pos=vi
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
काल काल pos=n,comp=y
दण्ड दण्ड pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s