Original

गजो गजेन समरे रथी च रथिनं ययौ ।अश्वोऽश्वं समभिप्रेत्य पदातिश्च पदातिनम् ॥ ७९ ॥

Segmented

गजो गजेन समरे रथी च रथिनम् ययौ अश्वो ऽश्वम् समभिप्रेत्य पदातिः च पदातिनम्

Analysis

Word Lemma Parse
गजो गज pos=n,g=m,c=1,n=s
गजेन गज pos=n,g=m,c=3,n=s
समरे समर pos=n,g=n,c=7,n=s
रथी रथिन् pos=n,g=m,c=1,n=s
pos=i
रथिनम् रथिन् pos=n,g=m,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
अश्वो अश्व pos=n,g=m,c=1,n=s
ऽश्वम् अश्व pos=n,g=m,c=2,n=s
समभिप्रेत्य समभिप्रे pos=vi
पदातिः पदाति pos=n,g=m,c=1,n=s
pos=i
पदातिनम् पदातिन् pos=n,g=m,c=2,n=s