Original

एवं द्वंद्वसहस्राणि रथवारणवाजिनाम् ।पदातीनां च समरे तव तेषां च संकुलम् ॥ ७७ ॥

Segmented

एवम् द्वन्द्व-सहस्राणि रथ-वारण-वाजिनाम् पदातीनाम् च समरे तव तेषाम् च संकुलम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
द्वन्द्व द्वंद्व pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
रथ रथ pos=n,comp=y
वारण वारण pos=n,comp=y
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
पदातीनाम् पदाति pos=n,g=m,c=6,n=p
pos=i
समरे समर pos=n,g=n,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
संकुलम् संकुल pos=a,g=n,c=1,n=s