Original

तयोर्युद्धं समभवद्घोररूपं विशां पते ।दारयेतां सुसंक्रुद्धावन्योन्यमपराजितौ ॥ ७६ ॥

Segmented

तयोः युद्धम् समभवद् घोर-रूपम् विशाम् पते दारयेताम् सु संक्रुद्धौ अन्योन्यम् अपराजितौ

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
युद्धम् युद्ध pos=n,g=n,c=1,n=s
समभवद् सम्भू pos=v,p=3,n=s,l=lan
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
दारयेताम् दारय् pos=v,p=3,n=d,l=vidhilin
सु सु pos=i
संक्रुद्धौ संक्रुध् pos=va,g=m,c=1,n=d,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अपराजितौ अपराजित pos=a,g=m,c=1,n=d