Original

चेदिराट्समरे राजन्नुलूकं समभिद्रवत् ।उलूकश्चापि तं बाणैर्निशितैर्लोमवाहिभिः ॥ ७५ ॥

Segmented

चेदि-राज् समरे राजन्न् उलूकम् समभिद्रवत् उलूकः च अपि तम् बाणैः निशितैः लोम-वाहिभिः

Analysis

Word Lemma Parse
चेदि चेदि pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
उलूकम् उलूक pos=n,g=m,c=2,n=s
समभिद्रवत् समभिद्रु pos=v,p=3,n=s,l=lan
उलूकः उलूक pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
तम् तद् pos=n,g=m,c=2,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
लोम लोमन् pos=n,comp=y
वाहिभिः वाहिन् pos=a,g=m,c=3,n=p