Original

वीरबाहुश्च ते पुत्रो वैराटिं रथसत्तमम् ।उत्तरं योधयामास विव्याध निशितैः शरैः ।उत्तरश्चापि तं धीरं विव्याध निशितैः शरैः ॥ ७४ ॥

Segmented

वीरबाहुः च ते पुत्रो वैराटिम् रथ-सत्तमम् उत्तरम् योधयामास विव्याध निशितैः शरैः उत्तरः च अपि तम् धीरम् विव्याध निशितैः शरैः

Analysis

Word Lemma Parse
वीरबाहुः वीरबाहु pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
वैराटिम् वैराटि pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
उत्तरम् उत्तर pos=n,g=m,c=2,n=s
योधयामास योधय् pos=v,p=3,n=s,l=lit
विव्याध व्यध् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
उत्तरः उत्तर pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
तम् तद् pos=n,g=m,c=2,n=s
धीरम् धीर pos=a,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p