Original

केकया भ्रातरः पञ्च गान्धारान्पञ्च मारिष ।ससैन्यास्ते ससैन्यांश्च योधयामासुराहवे ॥ ७३ ॥

Segmented

केकया भ्रातरः पञ्च गान्धारान् पञ्च मारिष स सैन्याः ते स सैन्यान् च योधयामासुः आहवे

Analysis

Word Lemma Parse
केकया केकय pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
गान्धारान् गान्धार pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
मारिष मारिष pos=n,g=m,c=8,n=s
pos=i
सैन्याः सैन्य pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
सैन्यान् सैन्य pos=n,g=m,c=2,n=p
pos=i
योधयामासुः योधय् pos=v,p=3,n=p,l=lit
आहवे आहव pos=n,g=m,c=7,n=s