Original

कुन्तिभोजसुतश्चापि विन्दं विव्याध सायकैः ।स च तं प्रतिविव्याध तदद्भुतमिवाभवत् ॥ ७२ ॥

Segmented

कुन्तिभोज-सुतः च अपि विन्दम् विव्याध सायकैः स च तम् प्रतिविव्याध तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
कुन्तिभोज कुन्तिभोज pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
विन्दम् विन्द pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सायकैः सायक pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्रतिविव्याध प्रतिव्यध् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan