Original

अनुविन्दस्तु गदया कुन्तिभोजमताडयत् ।कुन्तिभोजस्ततस्तूर्णं शरव्रातैरवाकिरत् ॥ ७१ ॥

Segmented

अनुविन्दः तु गदया कुन्तिभोजम् अताडयत् कुन्तिभोजः ततस् तूर्णम् शर-व्रातैः अवाकिरत्

Analysis

Word Lemma Parse
अनुविन्दः अनुविन्द pos=n,g=m,c=1,n=s
तु तु pos=i
गदया गदा pos=n,g=f,c=3,n=s
कुन्तिभोजम् कुन्तिभोज pos=n,g=m,c=2,n=s
अताडयत् ताडय् pos=v,p=3,n=s,l=lan
कुन्तिभोजः कुन्तिभोज pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
तूर्णम् तूर्णम् pos=i
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
अवाकिरत् अवकृ pos=v,p=3,n=s,l=lan