Original

विन्दानुविन्दावावन्त्यौ कुन्तिभोजं महारथम् ।ससेनं ससुतं वीरं संससज्जतुराहवे ॥ ६९ ॥

Segmented

विन्द-अनुविन्दौ आवन्त्यौ कुन्तिभोजम् महा-रथम् स सेनम् स सुतम् वीरम् संससज्जतुः आहवे

Analysis

Word Lemma Parse
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=1,n=d
आवन्त्यौ आवन्त्य pos=a,g=m,c=1,n=d
कुन्तिभोजम् कुन्तिभोज pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
सेनम् सेना pos=n,g=m,c=2,n=s
pos=i
सुतम् सुत pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
संससज्जतुः संसञ्ज् pos=v,p=3,n=d,l=lit
आहवे आहव pos=n,g=m,c=7,n=s