Original

श्रुतायुस्त्वथ संक्रुद्धः फाल्गुनेः समरे हयान् ।निजघान गदाग्रेण ततो युद्धमवर्तत ॥ ६८ ॥

Segmented

श्रुतायुः तु अथ संक्रुद्धः फाल्गुनेः समरे हयान् निजघान गदा-अग्रेण ततो युद्धम् अवर्तत

Analysis

Word Lemma Parse
श्रुतायुः श्रुतायुस् pos=n,g=m,c=1,n=s
तु तु pos=i
अथ अथ pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
फाल्गुनेः फाल्गुनि pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
हयान् हय pos=n,g=m,c=2,n=p
निजघान निहन् pos=v,p=3,n=s,l=lit
गदा गदा pos=n,comp=y
अग्रेण अग्र pos=n,g=n,c=3,n=s
ततो ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan