Original

आर्जुनिस्तस्य समरे हयान्हत्वा महारथः ।ननाद सुमहन्नादं तत्सैन्यं प्रत्यपूरयत् ॥ ६७ ॥

Segmented

आर्जुनि तस्य समरे हयान् हत्वा महा-रथः ननाद सु महा-नादम् तत् सैन्यम् प्रत्यपूरयत्

Analysis

Word Lemma Parse
आर्जुनि आर्जुनि pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
हयान् हय pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
ननाद नद् pos=v,p=3,n=s,l=lit
सु सु pos=i
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
प्रत्यपूरयत् प्रतिपूरय् pos=v,p=3,n=s,l=lan